Declension table of ?olaṇḍayamāna

Deva

NeuterSingularDualPlural
Nominativeolaṇḍayamānam olaṇḍayamāne olaṇḍayamānāni
Vocativeolaṇḍayamāna olaṇḍayamāne olaṇḍayamānāni
Accusativeolaṇḍayamānam olaṇḍayamāne olaṇḍayamānāni
Instrumentalolaṇḍayamānena olaṇḍayamānābhyām olaṇḍayamānaiḥ
Dativeolaṇḍayamānāya olaṇḍayamānābhyām olaṇḍayamānebhyaḥ
Ablativeolaṇḍayamānāt olaṇḍayamānābhyām olaṇḍayamānebhyaḥ
Genitiveolaṇḍayamānasya olaṇḍayamānayoḥ olaṇḍayamānānām
Locativeolaṇḍayamāne olaṇḍayamānayoḥ olaṇḍayamāneṣu

Compound olaṇḍayamāna -

Adverb -olaṇḍayamānam -olaṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria