सुबन्तावली ?ओलण्डयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाओलण्डयमानम् ओलण्डयमाने ओलण्डयमानानि
सम्बोधनम्ओलण्डयमान ओलण्डयमाने ओलण्डयमानानि
द्वितीयाओलण्डयमानम् ओलण्डयमाने ओलण्डयमानानि
तृतीयाओलण्डयमानेन ओलण्डयमानाभ्याम् ओलण्डयमानैः
चतुर्थीओलण्डयमानाय ओलण्डयमानाभ्याम् ओलण्डयमानेभ्यः
पञ्चमीओलण्डयमानात् ओलण्डयमानाभ्याम् ओलण्डयमानेभ्यः
षष्ठीओलण्डयमानस्य ओलण्डयमानयोः ओलण्डयमानानाम्
सप्तमीओलण्डयमाने ओलण्डयमानयोः ओलण्डयमानेषु

समास ओलण्डयमान

अव्यय ॰ओलण्डयमानम् ॰ओलण्डयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria