सुबन्तावली ?ओठत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाओठत् ओठन्ती ओठती ओठन्ति
सम्बोधनम्ओठत् ओठन्ती ओठती ओठन्ति
द्वितीयाओठत् ओठन्ती ओठती ओठन्ति
तृतीयाओठता ओठद्भ्याम् ओठद्भिः
चतुर्थीओठते ओठद्भ्याम् ओठद्भ्यः
पञ्चमीओठतः ओठद्भ्याम् ओठद्भ्यः
षष्ठीओठतः ओठतोः ओठताम्
सप्तमीओठति ओठतोः ओठत्सु

अव्यय ॰ओठतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria