सुबन्तावली ?ओठत्

Roma

पुमान्एकद्विबहु
प्रथमाओठन् ओठन्तौ ओठन्तः
सम्बोधनम्ओठन् ओठन्तौ ओठन्तः
द्वितीयाओठन्तम् ओठन्तौ ओठतः
तृतीयाओठता ओठद्भ्याम् ओठद्भिः
चतुर्थीओठते ओठद्भ्याम् ओठद्भ्यः
पञ्चमीओठतः ओठद्भ्याम् ओठद्भ्यः
षष्ठीओठतः ओठतोः ओठताम्
सप्तमीओठति ओठतोः ओठत्सु

समास ओठत्

अव्यय ॰ओठन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria