सुबन्तावली ?ओठमान

Roma

पुमान्एकद्विबहु
प्रथमाओठमानः ओठमानौ ओठमानाः
सम्बोधनम्ओठमान ओठमानौ ओठमानाः
द्वितीयाओठमानम् ओठमानौ ओठमानान्
तृतीयाओठमानेन ओठमानाभ्याम् ओठमानैः ओठमानेभिः
चतुर्थीओठमानाय ओठमानाभ्याम् ओठमानेभ्यः
पञ्चमीओठमानात् ओठमानाभ्याम् ओठमानेभ्यः
षष्ठीओठमानस्य ओठमानयोः ओठमानानाम्
सप्तमीओठमाने ओठमानयोः ओठमानेषु

समास ओठमान

अव्यय ॰ओठमानम् ॰ओठमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria