Declension table of nyūnatva

Deva

NeuterSingularDualPlural
Nominativenyūnatvam nyūnatve nyūnatvāni
Vocativenyūnatva nyūnatve nyūnatvāni
Accusativenyūnatvam nyūnatve nyūnatvāni
Instrumentalnyūnatvena nyūnatvābhyām nyūnatvaiḥ
Dativenyūnatvāya nyūnatvābhyām nyūnatvebhyaḥ
Ablativenyūnatvāt nyūnatvābhyām nyūnatvebhyaḥ
Genitivenyūnatvasya nyūnatvayoḥ nyūnatvānām
Locativenyūnatve nyūnatvayoḥ nyūnatveṣu

Compound nyūnatva -

Adverb -nyūnatvam -nyūnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria