Declension table of nyāyavārttikatātparyapariśuddhi

Deva

FeminineSingularDualPlural
Nominativenyāyavārttikatātparyapariśuddhiḥ nyāyavārttikatātparyapariśuddhī nyāyavārttikatātparyapariśuddhayaḥ
Vocativenyāyavārttikatātparyapariśuddhe nyāyavārttikatātparyapariśuddhī nyāyavārttikatātparyapariśuddhayaḥ
Accusativenyāyavārttikatātparyapariśuddhim nyāyavārttikatātparyapariśuddhī nyāyavārttikatātparyapariśuddhīḥ
Instrumentalnyāyavārttikatātparyapariśuddhyā nyāyavārttikatātparyapariśuddhibhyām nyāyavārttikatātparyapariśuddhibhiḥ
Dativenyāyavārttikatātparyapariśuddhyai nyāyavārttikatātparyapariśuddhaye nyāyavārttikatātparyapariśuddhibhyām nyāyavārttikatātparyapariśuddhibhyaḥ
Ablativenyāyavārttikatātparyapariśuddhyāḥ nyāyavārttikatātparyapariśuddheḥ nyāyavārttikatātparyapariśuddhibhyām nyāyavārttikatātparyapariśuddhibhyaḥ
Genitivenyāyavārttikatātparyapariśuddhyāḥ nyāyavārttikatātparyapariśuddheḥ nyāyavārttikatātparyapariśuddhyoḥ nyāyavārttikatātparyapariśuddhīnām
Locativenyāyavārttikatātparyapariśuddhyām nyāyavārttikatātparyapariśuddhau nyāyavārttikatātparyapariśuddhyoḥ nyāyavārttikatātparyapariśuddhiṣu

Compound nyāyavārttikatātparyapariśuddhi -

Adverb -nyāyavārttikatātparyapariśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria