Declension table of nyāyasūcīnibandhana

Deva

NeuterSingularDualPlural
Nominativenyāyasūcīnibandhanam nyāyasūcīnibandhane nyāyasūcīnibandhanāni
Vocativenyāyasūcīnibandhana nyāyasūcīnibandhane nyāyasūcīnibandhanāni
Accusativenyāyasūcīnibandhanam nyāyasūcīnibandhane nyāyasūcīnibandhanāni
Instrumentalnyāyasūcīnibandhanena nyāyasūcīnibandhanābhyām nyāyasūcīnibandhanaiḥ
Dativenyāyasūcīnibandhanāya nyāyasūcīnibandhanābhyām nyāyasūcīnibandhanebhyaḥ
Ablativenyāyasūcīnibandhanāt nyāyasūcīnibandhanābhyām nyāyasūcīnibandhanebhyaḥ
Genitivenyāyasūcīnibandhanasya nyāyasūcīnibandhanayoḥ nyāyasūcīnibandhanānām
Locativenyāyasūcīnibandhane nyāyasūcīnibandhanayoḥ nyāyasūcīnibandhaneṣu

Compound nyāyasūcīnibandhana -

Adverb -nyāyasūcīnibandhanam -nyāyasūcīnibandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria