Declension table of nyāyasiddhāntajana

Deva

NeuterSingularDualPlural
Nominativenyāyasiddhāntajanam nyāyasiddhāntajane nyāyasiddhāntajanāni
Vocativenyāyasiddhāntajana nyāyasiddhāntajane nyāyasiddhāntajanāni
Accusativenyāyasiddhāntajanam nyāyasiddhāntajane nyāyasiddhāntajanāni
Instrumentalnyāyasiddhāntajanena nyāyasiddhāntajanābhyām nyāyasiddhāntajanaiḥ
Dativenyāyasiddhāntajanāya nyāyasiddhāntajanābhyām nyāyasiddhāntajanebhyaḥ
Ablativenyāyasiddhāntajanāt nyāyasiddhāntajanābhyām nyāyasiddhāntajanebhyaḥ
Genitivenyāyasiddhāntajanasya nyāyasiddhāntajanayoḥ nyāyasiddhāntajanānām
Locativenyāyasiddhāntajane nyāyasiddhāntajanayoḥ nyāyasiddhāntajaneṣu

Compound nyāyasiddhāntajana -

Adverb -nyāyasiddhāntajanam -nyāyasiddhāntajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria