Declension table of nyāyapariśuddhi

Deva

FeminineSingularDualPlural
Nominativenyāyapariśuddhiḥ nyāyapariśuddhī nyāyapariśuddhayaḥ
Vocativenyāyapariśuddhe nyāyapariśuddhī nyāyapariśuddhayaḥ
Accusativenyāyapariśuddhim nyāyapariśuddhī nyāyapariśuddhīḥ
Instrumentalnyāyapariśuddhyā nyāyapariśuddhibhyām nyāyapariśuddhibhiḥ
Dativenyāyapariśuddhyai nyāyapariśuddhaye nyāyapariśuddhibhyām nyāyapariśuddhibhyaḥ
Ablativenyāyapariśuddhyāḥ nyāyapariśuddheḥ nyāyapariśuddhibhyām nyāyapariśuddhibhyaḥ
Genitivenyāyapariśuddhyāḥ nyāyapariśuddheḥ nyāyapariśuddhyoḥ nyāyapariśuddhīnām
Locativenyāyapariśuddhyām nyāyapariśuddhau nyāyapariśuddhyoḥ nyāyapariśuddhiṣu

Compound nyāyapariśuddhi -

Adverb -nyāyapariśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria