Declension table of nyāyanibandha

Deva

MasculineSingularDualPlural
Nominativenyāyanibandhaḥ nyāyanibandhau nyāyanibandhāḥ
Vocativenyāyanibandha nyāyanibandhau nyāyanibandhāḥ
Accusativenyāyanibandham nyāyanibandhau nyāyanibandhān
Instrumentalnyāyanibandhena nyāyanibandhābhyām nyāyanibandhaiḥ nyāyanibandhebhiḥ
Dativenyāyanibandhāya nyāyanibandhābhyām nyāyanibandhebhyaḥ
Ablativenyāyanibandhāt nyāyanibandhābhyām nyāyanibandhebhyaḥ
Genitivenyāyanibandhasya nyāyanibandhayoḥ nyāyanibandhānām
Locativenyāyanibandhe nyāyanibandhayoḥ nyāyanibandheṣu

Compound nyāyanibandha -

Adverb -nyāyanibandham -nyāyanibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria