Declension table of nyāyamañjarī

Deva

FeminineSingularDualPlural
Nominativenyāyamañjarī nyāyamañjaryau nyāyamañjaryaḥ
Vocativenyāyamañjari nyāyamañjaryau nyāyamañjaryaḥ
Accusativenyāyamañjarīm nyāyamañjaryau nyāyamañjarīḥ
Instrumentalnyāyamañjaryā nyāyamañjarībhyām nyāyamañjarībhiḥ
Dativenyāyamañjaryai nyāyamañjarībhyām nyāyamañjarībhyaḥ
Ablativenyāyamañjaryāḥ nyāyamañjarībhyām nyāyamañjarībhyaḥ
Genitivenyāyamañjaryāḥ nyāyamañjaryoḥ nyāyamañjarīṇām
Locativenyāyamañjaryām nyāyamañjaryoḥ nyāyamañjarīṣu

Compound nyāyamañjari - nyāyamañjarī -

Adverb -nyāyamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria