Declension table of nyāyalīlāvatī

Deva

FeminineSingularDualPlural
Nominativenyāyalīlāvatī nyāyalīlāvatyau nyāyalīlāvatyaḥ
Vocativenyāyalīlāvati nyāyalīlāvatyau nyāyalīlāvatyaḥ
Accusativenyāyalīlāvatīm nyāyalīlāvatyau nyāyalīlāvatīḥ
Instrumentalnyāyalīlāvatyā nyāyalīlāvatībhyām nyāyalīlāvatībhiḥ
Dativenyāyalīlāvatyai nyāyalīlāvatībhyām nyāyalīlāvatībhyaḥ
Ablativenyāyalīlāvatyāḥ nyāyalīlāvatībhyām nyāyalīlāvatībhyaḥ
Genitivenyāyalīlāvatyāḥ nyāyalīlāvatyoḥ nyāyalīlāvatīnām
Locativenyāyalīlāvatyām nyāyalīlāvatyoḥ nyāyalīlāvatīṣu

Compound nyāyalīlāvati - nyāyalīlāvatī -

Adverb -nyāyalīlāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria