Declension table of nyāyadarśana

Deva

NeuterSingularDualPlural
Nominativenyāyadarśanam nyāyadarśane nyāyadarśanāni
Vocativenyāyadarśana nyāyadarśane nyāyadarśanāni
Accusativenyāyadarśanam nyāyadarśane nyāyadarśanāni
Instrumentalnyāyadarśanena nyāyadarśanābhyām nyāyadarśanaiḥ
Dativenyāyadarśanāya nyāyadarśanābhyām nyāyadarśanebhyaḥ
Ablativenyāyadarśanāt nyāyadarśanābhyām nyāyadarśanebhyaḥ
Genitivenyāyadarśanasya nyāyadarśanayoḥ nyāyadarśanānām
Locativenyāyadarśane nyāyadarśanayoḥ nyāyadarśaneṣu

Compound nyāyadarśana -

Adverb -nyāyadarśanam -nyāyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria