Declension table of nyāyabinduṭīkā

Deva

FeminineSingularDualPlural
Nominativenyāyabinduṭīkā nyāyabinduṭīke nyāyabinduṭīkāḥ
Vocativenyāyabinduṭīke nyāyabinduṭīke nyāyabinduṭīkāḥ
Accusativenyāyabinduṭīkām nyāyabinduṭīke nyāyabinduṭīkāḥ
Instrumentalnyāyabinduṭīkayā nyāyabinduṭīkābhyām nyāyabinduṭīkābhiḥ
Dativenyāyabinduṭīkāyai nyāyabinduṭīkābhyām nyāyabinduṭīkābhyaḥ
Ablativenyāyabinduṭīkāyāḥ nyāyabinduṭīkābhyām nyāyabinduṭīkābhyaḥ
Genitivenyāyabinduṭīkāyāḥ nyāyabinduṭīkayoḥ nyāyabinduṭīkānām
Locativenyāyabinduṭīkāyām nyāyabinduṭīkayoḥ nyāyabinduṭīkāsu

Adverb -nyāyabinduṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria