Declension table of nyāyāmṛta

Deva

NeuterSingularDualPlural
Nominativenyāyāmṛtam nyāyāmṛte nyāyāmṛtāni
Vocativenyāyāmṛta nyāyāmṛte nyāyāmṛtāni
Accusativenyāyāmṛtam nyāyāmṛte nyāyāmṛtāni
Instrumentalnyāyāmṛtena nyāyāmṛtābhyām nyāyāmṛtaiḥ
Dativenyāyāmṛtāya nyāyāmṛtābhyām nyāyāmṛtebhyaḥ
Ablativenyāyāmṛtāt nyāyāmṛtābhyām nyāyāmṛtebhyaḥ
Genitivenyāyāmṛtasya nyāyāmṛtayoḥ nyāyāmṛtānām
Locativenyāyāmṛte nyāyāmṛtayoḥ nyāyāmṛteṣu

Compound nyāyāmṛta -

Adverb -nyāyāmṛtam -nyāyāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria