Declension table of niśvāsatattvasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeniśvāsatattvasaṃhitā niśvāsatattvasaṃhite niśvāsatattvasaṃhitāḥ
Vocativeniśvāsatattvasaṃhite niśvāsatattvasaṃhite niśvāsatattvasaṃhitāḥ
Accusativeniśvāsatattvasaṃhitām niśvāsatattvasaṃhite niśvāsatattvasaṃhitāḥ
Instrumentalniśvāsatattvasaṃhitayā niśvāsatattvasaṃhitābhyām niśvāsatattvasaṃhitābhiḥ
Dativeniśvāsatattvasaṃhitāyai niśvāsatattvasaṃhitābhyām niśvāsatattvasaṃhitābhyaḥ
Ablativeniśvāsatattvasaṃhitāyāḥ niśvāsatattvasaṃhitābhyām niśvāsatattvasaṃhitābhyaḥ
Genitiveniśvāsatattvasaṃhitāyāḥ niśvāsatattvasaṃhitayoḥ niśvāsatattvasaṃhitānām
Locativeniśvāsatattvasaṃhitāyām niśvāsatattvasaṃhitayoḥ niśvāsatattvasaṃhitāsu

Adverb -niśvāsatattvasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria