Declension table of niśvāsamukhatattvasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeniśvāsamukhatattvasaṃhitā niśvāsamukhatattvasaṃhite niśvāsamukhatattvasaṃhitāḥ
Vocativeniśvāsamukhatattvasaṃhite niśvāsamukhatattvasaṃhite niśvāsamukhatattvasaṃhitāḥ
Accusativeniśvāsamukhatattvasaṃhitām niśvāsamukhatattvasaṃhite niśvāsamukhatattvasaṃhitāḥ
Instrumentalniśvāsamukhatattvasaṃhitayā niśvāsamukhatattvasaṃhitābhyām niśvāsamukhatattvasaṃhitābhiḥ
Dativeniśvāsamukhatattvasaṃhitāyai niśvāsamukhatattvasaṃhitābhyām niśvāsamukhatattvasaṃhitābhyaḥ
Ablativeniśvāsamukhatattvasaṃhitāyāḥ niśvāsamukhatattvasaṃhitābhyām niśvāsamukhatattvasaṃhitābhyaḥ
Genitiveniśvāsamukhatattvasaṃhitāyāḥ niśvāsamukhatattvasaṃhitayoḥ niśvāsamukhatattvasaṃhitānām
Locativeniśvāsamukhatattvasaṃhitāyām niśvāsamukhatattvasaṃhitayoḥ niśvāsamukhatattvasaṃhitāsu

Adverb -niśvāsamukhatattvasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria