Declension table of niśītha

Deva

NeuterSingularDualPlural
Nominativeniśītham niśīthe niśīthāni
Vocativeniśītha niśīthe niśīthāni
Accusativeniśītham niśīthe niśīthāni
Instrumentalniśīthena niśīthābhyām niśīthaiḥ
Dativeniśīthāya niśīthābhyām niśīthebhyaḥ
Ablativeniśīthāt niśīthābhyām niśīthebhyaḥ
Genitiveniśīthasya niśīthayoḥ niśīthānām
Locativeniśīthe niśīthayoḥ niśītheṣu

Compound niśītha -

Adverb -niśītham -niśīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria