Declension table of niścitārtha

Deva

NeuterSingularDualPlural
Nominativeniścitārtham niścitārthe niścitārthāni
Vocativeniścitārtha niścitārthe niścitārthāni
Accusativeniścitārtham niścitārthe niścitārthāni
Instrumentalniścitārthena niścitārthābhyām niścitārthaiḥ
Dativeniścitārthāya niścitārthābhyām niścitārthebhyaḥ
Ablativeniścitārthāt niścitārthābhyām niścitārthebhyaḥ
Genitiveniścitārthasya niścitārthayoḥ niścitārthānām
Locativeniścitārthe niścitārthayoḥ niścitārtheṣu

Compound niścitārtha -

Adverb -niścitārtham -niścitārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria