Declension table of niścita

Deva

NeuterSingularDualPlural
Nominativeniścitam niścite niścitāni
Vocativeniścita niścite niścitāni
Accusativeniścitam niścite niścitāni
Instrumentalniścitena niścitābhyām niścitaiḥ
Dativeniścitāya niścitābhyām niścitebhyaḥ
Ablativeniścitāt niścitābhyām niścitebhyaḥ
Genitiveniścitasya niścitayoḥ niścitānām
Locativeniścite niścitayoḥ niściteṣu

Compound niścita -

Adverb -niścitam -niścitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria