Declension table of niścita

Deva

MasculineSingularDualPlural
Nominativeniścitaḥ niścitau niścitāḥ
Vocativeniścita niścitau niścitāḥ
Accusativeniścitam niścitau niścitān
Instrumentalniścitena niścitābhyām niścitaiḥ niścitebhiḥ
Dativeniścitāya niścitābhyām niścitebhyaḥ
Ablativeniścitāt niścitābhyām niścitebhyaḥ
Genitiveniścitasya niścitayoḥ niścitānām
Locativeniścite niścitayoḥ niściteṣu

Compound niścita -

Adverb -niścitam -niścitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria