सुबन्तावली निशमय

Roma

पुमान्एकद्विबहु
प्रथमानिशमयः निशमयौ निशमयाः
सम्बोधनम्निशमय निशमयौ निशमयाः
द्वितीयानिशमयम् निशमयौ निशमयान्
तृतीयानिशमयेन निशमयाभ्याम् निशमयैः निशमयेभिः
चतुर्थीनिशमयाय निशमयाभ्याम् निशमयेभ्यः
पञ्चमीनिशमयात् निशमयाभ्याम् निशमयेभ्यः
षष्ठीनिशमयस्य निशमययोः निशमयानाम्
सप्तमीनिशमये निशमययोः निशमयेषु

समास निशमय

अव्यय ॰निशमयम् ॰निशमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria