Declension table of niśamana

Deva

NeuterSingularDualPlural
Nominativeniśamanam niśamane niśamanāni
Vocativeniśamana niśamane niśamanāni
Accusativeniśamanam niśamane niśamanāni
Instrumentalniśamanena niśamanābhyām niśamanaiḥ
Dativeniśamanāya niśamanābhyām niśamanebhyaḥ
Ablativeniśamanāt niśamanābhyām niśamanebhyaḥ
Genitiveniśamanasya niśamanayoḥ niśamanānām
Locativeniśamane niśamanayoḥ niśamaneṣu

Compound niśamana -

Adverb -niśamanam -niśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria