Declension table of niśātaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niśātam | niśāte | niśātāni |
Vocative | niśāta | niśāte | niśātāni |
Accusative | niśātam | niśāte | niśātāni |
Instrumental | niśātena | niśātābhyām | niśātaiḥ |
Dative | niśātāya | niśātābhyām | niśātebhyaḥ |
Ablative | niśātāt | niśātābhyām | niśātebhyaḥ |
Genitive | niśātasya | niśātayoḥ | niśātānām |
Locative | niśāte | niśātayoḥ | niśāteṣu |