Declension table of niśānta_1

Deva

MasculineSingularDualPlural
Nominativeniśāntaḥ niśāntau niśāntāḥ
Vocativeniśānta niśāntau niśāntāḥ
Accusativeniśāntam niśāntau niśāntān
Instrumentalniśāntena niśāntābhyām niśāntaiḥ niśāntebhiḥ
Dativeniśāntāya niśāntābhyām niśāntebhyaḥ
Ablativeniśāntāt niśāntābhyām niśāntebhyaḥ
Genitiveniśāntasya niśāntayoḥ niśāntānām
Locativeniśānte niśāntayoḥ niśānteṣu

Compound niśānta -

Adverb -niśāntam -niśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria