Declension table of niyuta

Deva

MasculineSingularDualPlural
Nominativeniyutaḥ niyutau niyutāḥ
Vocativeniyuta niyutau niyutāḥ
Accusativeniyutam niyutau niyutān
Instrumentalniyutena niyutābhyām niyutaiḥ niyutebhiḥ
Dativeniyutāya niyutābhyām niyutebhyaḥ
Ablativeniyutāt niyutābhyām niyutebhyaḥ
Genitiveniyutasya niyutayoḥ niyutānām
Locativeniyute niyutayoḥ niyuteṣu

Compound niyuta -

Adverb -niyutam -niyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria