Declension table of niyuddha

Deva

NeuterSingularDualPlural
Nominativeniyuddham niyuddhe niyuddhāni
Vocativeniyuddha niyuddhe niyuddhāni
Accusativeniyuddham niyuddhe niyuddhāni
Instrumentalniyuddhena niyuddhābhyām niyuddhaiḥ
Dativeniyuddhāya niyuddhābhyām niyuddhebhyaḥ
Ablativeniyuddhāt niyuddhābhyām niyuddhebhyaḥ
Genitiveniyuddhasya niyuddhayoḥ niyuddhānām
Locativeniyuddhe niyuddhayoḥ niyuddheṣu

Compound niyuddha -

Adverb -niyuddham -niyuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria