Declension table of ?niyatayuktā

Deva

FeminineSingularDualPlural
Nominativeniyatayuktā niyatayukte niyatayuktāḥ
Vocativeniyatayukte niyatayukte niyatayuktāḥ
Accusativeniyatayuktām niyatayukte niyatayuktāḥ
Instrumentalniyatayuktayā niyatayuktābhyām niyatayuktābhiḥ
Dativeniyatayuktāyai niyatayuktābhyām niyatayuktābhyaḥ
Ablativeniyatayuktāyāḥ niyatayuktābhyām niyatayuktābhyaḥ
Genitiveniyatayuktāyāḥ niyatayuktayoḥ niyatayuktānām
Locativeniyatayuktāyām niyatayuktayoḥ niyatayuktāsu

Adverb -niyatayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria