सुबन्तावली ?नियतयुक्ता

Roma

स्त्रीएकद्विबहु
प्रथमानियतयुक्ता नियतयुक्ते नियतयुक्ताः
सम्बोधनम्नियतयुक्ते नियतयुक्ते नियतयुक्ताः
द्वितीयानियतयुक्ताम् नियतयुक्ते नियतयुक्ताः
तृतीयानियतयुक्तया नियतयुक्ताभ्याम् नियतयुक्ताभिः
चतुर्थीनियतयुक्तायै नियतयुक्ताभ्याम् नियतयुक्ताभ्यः
पञ्चमीनियतयुक्तायाः नियतयुक्ताभ्याम् नियतयुक्ताभ्यः
षष्ठीनियतयुक्तायाः नियतयुक्तयोः नियतयुक्तानाम्
सप्तमीनियतयुक्तायाम् नियतयुक्तयोः नियतयुक्तासु

अव्यय ॰नियतयुक्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria