सुबन्तावली नियतव्रत

Roma

पुमान्एकद्विबहु
प्रथमानियतव्रतः नियतव्रतौ नियतव्रताः
सम्बोधनम्नियतव्रत नियतव्रतौ नियतव्रताः
द्वितीयानियतव्रतम् नियतव्रतौ नियतव्रतान्
तृतीयानियतव्रतेन नियतव्रताभ्याम् नियतव्रतैः नियतव्रतेभिः
चतुर्थीनियतव्रताय नियतव्रताभ्याम् नियतव्रतेभ्यः
पञ्चमीनियतव्रतात् नियतव्रताभ्याम् नियतव्रतेभ्यः
षष्ठीनियतव्रतस्य नियतव्रतयोः नियतव्रतानाम्
सप्तमीनियतव्रते नियतव्रतयोः नियतव्रतेषु

समास नियतव्रत

अव्यय ॰नियतव्रतम् ॰नियतव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria