Declension table of niyatamānasa

Deva

MasculineSingularDualPlural
Nominativeniyatamānasaḥ niyatamānasau niyatamānasāḥ
Vocativeniyatamānasa niyatamānasau niyatamānasāḥ
Accusativeniyatamānasam niyatamānasau niyatamānasān
Instrumentalniyatamānasena niyatamānasābhyām niyatamānasaiḥ niyatamānasebhiḥ
Dativeniyatamānasāya niyatamānasābhyām niyatamānasebhyaḥ
Ablativeniyatamānasāt niyatamānasābhyām niyatamānasebhyaḥ
Genitiveniyatamānasasya niyatamānasayoḥ niyatamānasānām
Locativeniyatamānase niyatamānasayoḥ niyatamānaseṣu

Compound niyatamānasa -

Adverb -niyatamānasam -niyatamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria