सुबन्तावली नियतभोजनRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | नियतभोजनः | नियतभोजनौ | नियतभोजनाः |
सम्बोधनम् | नियतभोजन | नियतभोजनौ | नियतभोजनाः |
द्वितीया | नियतभोजनम् | नियतभोजनौ | नियतभोजनान् |
तृतीया | नियतभोजनेन | नियतभोजनाभ्याम् | नियतभोजनैः |
चतुर्थी | नियतभोजनाय | नियतभोजनाभ्याम् | नियतभोजनेभ्यः |
पञ्चमी | नियतभोजनात् | नियतभोजनाभ्याम् | नियतभोजनेभ्यः |
षष्ठी | नियतभोजनस्य | नियतभोजनयोः | नियतभोजनानाम् |
सप्तमी | नियतभोजने | नियतभोजनयोः | नियतभोजनेषु |