सुबन्तावली नियतभोजन

Roma

पुमान्एकद्विबहु
प्रथमानियतभोजनः नियतभोजनौ नियतभोजनाः
सम्बोधनम्नियतभोजन नियतभोजनौ नियतभोजनाः
द्वितीयानियतभोजनम् नियतभोजनौ नियतभोजनान्
तृतीयानियतभोजनेन नियतभोजनाभ्याम् नियतभोजनैः नियतभोजनेभिः
चतुर्थीनियतभोजनाय नियतभोजनाभ्याम् नियतभोजनेभ्यः
पञ्चमीनियतभोजनात् नियतभोजनाभ्याम् नियतभोजनेभ्यः
षष्ठीनियतभोजनस्य नियतभोजनयोः नियतभोजनानाम्
सप्तमीनियतभोजने नियतभोजनयोः नियतभोजनेषु

समास नियतभोजन

अव्यय ॰नियतभोजनम् ॰नियतभोजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria