Declension table of niyatātman

Deva

NeuterSingularDualPlural
Nominativeniyatātma niyatātmanī niyatātmāni
Vocativeniyatātman niyatātma niyatātmanī niyatātmāni
Accusativeniyatātma niyatātmanī niyatātmāni
Instrumentalniyatātmanā niyatātmabhyām niyatātmabhiḥ
Dativeniyatātmane niyatātmabhyām niyatātmabhyaḥ
Ablativeniyatātmanaḥ niyatātmabhyām niyatātmabhyaḥ
Genitiveniyatātmanaḥ niyatātmanoḥ niyatātmanām
Locativeniyatātmani niyatātmanoḥ niyatātmasu

Compound niyatātma -

Adverb -niyatātma -niyatātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria