Declension table of niyāmakatva

Deva

NeuterSingularDualPlural
Nominativeniyāmakatvam niyāmakatve niyāmakatvāni
Vocativeniyāmakatva niyāmakatve niyāmakatvāni
Accusativeniyāmakatvam niyāmakatve niyāmakatvāni
Instrumentalniyāmakatvena niyāmakatvābhyām niyāmakatvaiḥ
Dativeniyāmakatvāya niyāmakatvābhyām niyāmakatvebhyaḥ
Ablativeniyāmakatvāt niyāmakatvābhyām niyāmakatvebhyaḥ
Genitiveniyāmakatvasya niyāmakatvayoḥ niyāmakatvānām
Locativeniyāmakatve niyāmakatvayoḥ niyāmakatveṣu

Compound niyāmakatva -

Adverb -niyāmakatvam -niyāmakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria