Declension table of niyāmaka

Deva

MasculineSingularDualPlural
Nominativeniyāmakaḥ niyāmakau niyāmakāḥ
Vocativeniyāmaka niyāmakau niyāmakāḥ
Accusativeniyāmakam niyāmakau niyāmakān
Instrumentalniyāmakena niyāmakābhyām niyāmakaiḥ niyāmakebhiḥ
Dativeniyāmakāya niyāmakābhyām niyāmakebhyaḥ
Ablativeniyāmakāt niyāmakābhyām niyāmakebhyaḥ
Genitiveniyāmakasya niyāmakayoḥ niyāmakānām
Locativeniyāmake niyāmakayoḥ niyāmakeṣu

Compound niyāmaka -

Adverb -niyāmakam -niyāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria