Declension table of niviśamāna

Deva

NeuterSingularDualPlural
Nominativeniviśamānam niviśamāne niviśamānāni
Vocativeniviśamāna niviśamāne niviśamānāni
Accusativeniviśamānam niviśamāne niviśamānāni
Instrumentalniviśamānena niviśamānābhyām niviśamānaiḥ
Dativeniviśamānāya niviśamānābhyām niviśamānebhyaḥ
Ablativeniviśamānāt niviśamānābhyām niviśamānebhyaḥ
Genitiveniviśamānasya niviśamānayoḥ niviśamānānām
Locativeniviśamāne niviśamānayoḥ niviśamāneṣu

Compound niviśamāna -

Adverb -niviśamānam -niviśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria