Declension table of nivedya

Deva

MasculineSingularDualPlural
Nominativenivedyaḥ nivedyau nivedyāḥ
Vocativenivedya nivedyau nivedyāḥ
Accusativenivedyam nivedyau nivedyān
Instrumentalnivedyena nivedyābhyām nivedyaiḥ nivedyebhiḥ
Dativenivedyāya nivedyābhyām nivedyebhyaḥ
Ablativenivedyāt nivedyābhyām nivedyebhyaḥ
Genitivenivedyasya nivedyayoḥ nivedyānām
Locativenivedye nivedyayoḥ nivedyeṣu

Compound nivedya -

Adverb -nivedyam -nivedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria