Declension table of nivedita

Deva

NeuterSingularDualPlural
Nominativeniveditam nivedite niveditāni
Vocativenivedita nivedite niveditāni
Accusativeniveditam nivedite niveditāni
Instrumentalniveditena niveditābhyām niveditaiḥ
Dativeniveditāya niveditābhyām niveditebhyaḥ
Ablativeniveditāt niveditābhyām niveditebhyaḥ
Genitiveniveditasya niveditayoḥ niveditānām
Locativenivedite niveditayoḥ nivediteṣu

Compound nivedita -

Adverb -niveditam -niveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria