Declension table of nivedana

Deva

NeuterSingularDualPlural
Nominativenivedanam nivedane nivedanāni
Vocativenivedana nivedane nivedanāni
Accusativenivedanam nivedane nivedanāni
Instrumentalnivedanena nivedanābhyām nivedanaiḥ
Dativenivedanāya nivedanābhyām nivedanebhyaḥ
Ablativenivedanāt nivedanābhyām nivedanebhyaḥ
Genitivenivedanasya nivedanayoḥ nivedanānām
Locativenivedane nivedanayoḥ nivedaneṣu

Compound nivedana -

Adverb -nivedanam -nivedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria