Declension table of nivaśa

Deva

NeuterSingularDualPlural
Nominativenivaśam nivaśe nivaśāni
Vocativenivaśa nivaśe nivaśāni
Accusativenivaśam nivaśe nivaśāni
Instrumentalnivaśena nivaśābhyām nivaśaiḥ
Dativenivaśāya nivaśābhyām nivaśebhyaḥ
Ablativenivaśāt nivaśābhyām nivaśebhyaḥ
Genitivenivaśasya nivaśayoḥ nivaśānām
Locativenivaśe nivaśayoḥ nivaśeṣu

Compound nivaśa -

Adverb -nivaśam -nivaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria