Declension table of nivaśa

Deva

MasculineSingularDualPlural
Nominativenivaśaḥ nivaśau nivaśāḥ
Vocativenivaśa nivaśau nivaśāḥ
Accusativenivaśam nivaśau nivaśān
Instrumentalnivaśena nivaśābhyām nivaśaiḥ nivaśebhiḥ
Dativenivaśāya nivaśābhyām nivaśebhyaḥ
Ablativenivaśāt nivaśābhyām nivaśebhyaḥ
Genitivenivaśasya nivaśayoḥ nivaśānām
Locativenivaśe nivaśayoḥ nivaśeṣu

Compound nivaśa -

Adverb -nivaśam -nivaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria