Declension table of nivasita_2

Deva

MasculineSingularDualPlural
Nominativenivasitaḥ nivasitau nivasitāḥ
Vocativenivasita nivasitau nivasitāḥ
Accusativenivasitam nivasitau nivasitān
Instrumentalnivasitena nivasitābhyām nivasitaiḥ nivasitebhiḥ
Dativenivasitāya nivasitābhyām nivasitebhyaḥ
Ablativenivasitāt nivasitābhyām nivasitebhyaḥ
Genitivenivasitasya nivasitayoḥ nivasitānām
Locativenivasite nivasitayoḥ nivasiteṣu

Compound nivasita -

Adverb -nivasitam -nivasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria