Declension table of nivacana_2

Deva

NeuterSingularDualPlural
Nominativenivacanam nivacane nivacanāni
Vocativenivacana nivacane nivacanāni
Accusativenivacanam nivacane nivacanāni
Instrumentalnivacanena nivacanābhyām nivacanaiḥ
Dativenivacanāya nivacanābhyām nivacanebhyaḥ
Ablativenivacanāt nivacanābhyām nivacanebhyaḥ
Genitivenivacanasya nivacanayoḥ nivacanānām
Locativenivacane nivacanayoḥ nivacaneṣu

Compound nivacana -

Adverb -nivacanam -nivacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria