Declension table of nivātakavaca

Deva

MasculineSingularDualPlural
Nominativenivātakavacaḥ nivātakavacau nivātakavacāḥ
Vocativenivātakavaca nivātakavacau nivātakavacāḥ
Accusativenivātakavacam nivātakavacau nivātakavacān
Instrumentalnivātakavacena nivātakavacābhyām nivātakavacaiḥ nivātakavacebhiḥ
Dativenivātakavacāya nivātakavacābhyām nivātakavacebhyaḥ
Ablativenivātakavacāt nivātakavacābhyām nivātakavacebhyaḥ
Genitivenivātakavacasya nivātakavacayoḥ nivātakavacānām
Locativenivātakavace nivātakavacayoḥ nivātakavaceṣu

Compound nivātakavaca -

Adverb -nivātakavacam -nivātakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria