Declension table of nivāsin

Deva

MasculineSingularDualPlural
Nominativenivāsī nivāsinau nivāsinaḥ
Vocativenivāsin nivāsinau nivāsinaḥ
Accusativenivāsinam nivāsinau nivāsinaḥ
Instrumentalnivāsinā nivāsibhyām nivāsibhiḥ
Dativenivāsine nivāsibhyām nivāsibhyaḥ
Ablativenivāsinaḥ nivāsibhyām nivāsibhyaḥ
Genitivenivāsinaḥ nivāsinoḥ nivāsinām
Locativenivāsini nivāsinoḥ nivāsiṣu

Compound nivāsi -

Adverb -nivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria