Declension table of nivāraka

Deva

NeuterSingularDualPlural
Nominativenivārakam nivārake nivārakāṇi
Vocativenivāraka nivārake nivārakāṇi
Accusativenivārakam nivārake nivārakāṇi
Instrumentalnivārakeṇa nivārakābhyām nivārakaiḥ
Dativenivārakāya nivārakābhyām nivārakebhyaḥ
Ablativenivārakāt nivārakābhyām nivārakebhyaḥ
Genitivenivārakasya nivārakayoḥ nivārakāṇām
Locativenivārake nivārakayoḥ nivārakeṣu

Compound nivāraka -

Adverb -nivārakam -nivārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria