Declension table of nivṛtti

Deva

FeminineSingularDualPlural
Nominativenivṛttiḥ nivṛttī nivṛttayaḥ
Vocativenivṛtte nivṛttī nivṛttayaḥ
Accusativenivṛttim nivṛttī nivṛttīḥ
Instrumentalnivṛttyā nivṛttibhyām nivṛttibhiḥ
Dativenivṛttyai nivṛttaye nivṛttibhyām nivṛttibhyaḥ
Ablativenivṛttyāḥ nivṛtteḥ nivṛttibhyām nivṛttibhyaḥ
Genitivenivṛttyāḥ nivṛtteḥ nivṛttyoḥ nivṛttīnām
Locativenivṛttyām nivṛttau nivṛttyoḥ nivṛttiṣu

Compound nivṛtti -

Adverb -nivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria