Declension table of nivṛtta

Deva

NeuterSingularDualPlural
Nominativenivṛttam nivṛtte nivṛttāni
Vocativenivṛtta nivṛtte nivṛttāni
Accusativenivṛttam nivṛtte nivṛttāni
Instrumentalnivṛttena nivṛttābhyām nivṛttaiḥ
Dativenivṛttāya nivṛttābhyām nivṛttebhyaḥ
Ablativenivṛttāt nivṛttābhyām nivṛttebhyaḥ
Genitivenivṛttasya nivṛttayoḥ nivṛttānām
Locativenivṛtte nivṛttayoḥ nivṛtteṣu

Compound nivṛtta -

Adverb -nivṛttam -nivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria