Declension table of nivṛtta

Deva

MasculineSingularDualPlural
Nominativenivṛttaḥ nivṛttau nivṛttāḥ
Vocativenivṛtta nivṛttau nivṛttāḥ
Accusativenivṛttam nivṛttau nivṛttān
Instrumentalnivṛttena nivṛttābhyām nivṛttaiḥ nivṛttebhiḥ
Dativenivṛttāya nivṛttābhyām nivṛttebhyaḥ
Ablativenivṛttāt nivṛttābhyām nivṛttebhyaḥ
Genitivenivṛttasya nivṛttayoḥ nivṛttānām
Locativenivṛtte nivṛttayoḥ nivṛtteṣu

Compound nivṛtta -

Adverb -nivṛttam -nivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria